Original

ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह ।विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥ २ ॥

Segmented

ते समेत्य यथान्यायम् पाण्डवा वृष्णिभिः सह विविशुः सहिता राजन् पुरम् वारणसाह्वयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
यथान्यायम् यथान्यायम् pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
सह सह pos=i
विविशुः विश् pos=v,p=3,n=p,l=lit
सहिता सहित pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s