Original

वैशंपायन उवाच ।इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥ १७ ॥

Segmented

वैशंपायन उवाच इति उक्तवान् स तु धर्म-आत्मा कुरुराजो युधिष्ठिरः अश्वमेधस्य कौरव्य चकार आहरणे मतिम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुरुराजो कुरुराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अश्वमेधस्य अश्वमेध pos=n,g=m,c=6,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
चकार कृ pos=v,p=3,n=s,l=lit
आहरणे आहरण pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s