Original

अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥ १६ ॥

Segmented

अश्वमेधो हि राज-इन्द्र पावनः सर्व-पाप्मनाम् तेन इष्ट्वा त्वम् विपाप्मा वै भविता न अत्र संशयः

Analysis

Word Lemma Parse
अश्वमेधो अश्वमेध pos=n,g=m,c=1,n=s
हि हि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पावनः पावन pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप्मनाम् पाप्मन् pos=n,g=m,c=6,n=p
तेन तद् pos=n,g=m,c=3,n=s
इष्ट्वा यज् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
वै वै pos=i
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s