Original

व्यास उवाच ।अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥ १५ ॥

Segmented

व्यास उवाच अनुजानामि राजन् त्वा क्रियताम् यद् अनन्तरम् यजस्व वाजिमेधेन विधिवद् दक्षिणावता

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
यजस्व यज् pos=v,p=2,n=s,l=lot
वाजिमेधेन वाजिमेध pos=n,g=m,c=3,n=s
विधिवद् विधिवत् pos=i
दक्षिणावता दक्षिणावत् pos=a,g=m,c=3,n=s