Original

भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥ १३ ॥

Segmented

भवत्-प्रसादात् भगवन् यद् इदम् रत्नम् आहृतम् उपयोक्तुम् तद् इच्छामि वाजिमेधे महा-क्रतौ

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
रत्नम् रत्न pos=n,g=n,c=1,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
उपयोक्तुम् उपयुज् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वाजिमेधे वाजिमेध pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s