Original

तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै ।युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥ १२ ॥

Segmented

तत्र नानाविध-आकाराः कथाः समनुकीर्त्य वै युधिष्ठिरो धर्म-सुतः व्यासम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नानाविध नानाविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
समनुकीर्त्य समनुकीर्तय् pos=vi
वै वै pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan