Original

तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः ।सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥ ११ ॥

Segmented

तस्य सर्वे यथान्यायम् पूजाम् चक्रुः कुरु-उद्वहाः सह वृष्णि-अन्धक-व्याघ्रैः उपासाम् चक्रिरे तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
यथान्यायम् यथान्यायम् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=1,n=p
सह सह pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
उपासाम् उपासा pos=n,g=f,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i