Original

वैशंपायन उवाच ।तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः ।वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥ १ ॥

Segmented

वैशंपायन उवाच तान् समीप-गतान् श्रुत्वा पाण्डवाञ् शत्रु-कर्शनः वासुदेवः सह अमात्यः प्रत्युद्यातो दिदृक्षया

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
समीप समीप pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
पाण्डवाञ् पाण्डव pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
प्रत्युद्यातो प्रत्युद्या pos=va,g=m,c=1,n=s,f=part
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s