Original

भ्राता मम समर्थश्च वासवेन च सत्कृतः ।वर्तते याजने चैव तेन कर्माणि कारय ॥ ९ ॥

Segmented

भ्राता मम समर्थः च वासवेन च सत्कृतः वर्तते याजने च एव तेन कर्माणि कारय

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
समर्थः समर्थ pos=a,g=m,c=1,n=s
pos=i
वासवेन वासव pos=n,g=m,c=3,n=s
pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
वर्तते वृत् pos=v,p=3,n=s,l=lat
याजने याजन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
तेन तद् pos=n,g=m,c=3,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कारय कारय् pos=v,p=2,n=s,l=lot