Original

व्यास उवाच ।श्रुत्वा तु पार्थिवस्यैतत्संवर्तः परया मुदा ।एतावदहमप्येनं कुर्यामिति तदाब्रवीत् ॥ ६ ॥

Segmented

व्यास उवाच श्रुत्वा तु पार्थिवस्य एतत् संवर्तः परया मुदा एतावद् अहम् अपि एनम् कुर्याम् इति तदा ब्रवीत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
संवर्तः संवर्त pos=n,g=m,c=1,n=s
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
एतावद् एतावत् pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
तदा तदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan