Original

मरुत्त उवाच ।भवन्तं कथयित्वा तु मम देवर्षिसत्तमः ।ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥ ५ ॥

Segmented

मरुत्त उवाच भवन्तम् कथयित्वा तु मम देव-ऋषि-सत्तमः ततो माम् अभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवन्तम् भवत् pos=a,g=m,c=2,n=s
कथयित्वा कथय् pos=vi
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
हव्यवाहनम् हव्यवाहन pos=n,g=m,c=2,n=s