Original

मरुत्त उवाच ।नारदेन भवान्मह्यमाख्यातो ह्यटता पथि ।गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥ ३ ॥

Segmented

मरुत्त उवाच नारदेन भवान् मे आख्यातो हि अट् पथि गुरु-पुत्रः मे इति त्वम् ततो मे प्रीतिः उत्तमा

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदेन नारद pos=n,g=m,c=3,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=4,n=s
आख्यातो आख्या pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अट् अट् pos=va,g=m,c=3,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s
गुरु गुरु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s