Original

गमयिष्यामि चेन्द्रेण समतामपि ते ध्रुवम् ।प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २७ ॥

Segmented

गमयिष्यामि च इन्द्रेण सम-ताम् अपि ते ध्रुवम् प्रियम् च ते करिष्यामि सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
गमयिष्यामि गमय् pos=v,p=1,n=s,l=lrt
pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s