Original

न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः ।विप्रियं तु चिकीर्षामि भ्रातुश्चेन्द्रस्य चोभयोः ॥ २६ ॥

Segmented

न तु मे वर्तते बुद्धिः धने याज्येषु वा पुनः विप्रियम् तु चिकीर्षामि भ्रातुः च इन्द्रस्य च उभयोः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
धने धन pos=n,g=n,c=7,n=s
याज्येषु याज्य pos=n,g=m,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
तु तु pos=i
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d