Original

संविधास्ये च ते राजन्नक्षयं द्रव्यमुत्तमम् ।येन देवान्सगन्धर्वाञ्शक्रं चाभिभविष्यसि ॥ २५ ॥

Segmented

संविधास्ये च ते राजन्न् अक्षयम् द्रव्यम् उत्तमम् येन देवान् स गन्धर्वान् शक्रम् च अभिभविष्यसि

Analysis

Word Lemma Parse
संविधास्ये संविधा pos=v,p=1,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अक्षयम् अक्षय pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
अभिभविष्यसि अभिभू pos=v,p=2,n=s,l=lrt