Original

मरुत्त उवाच ।यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः ।तावल्लोकान्न लभेयं त्यजेयं संगतं यदि ॥ २२ ॥

Segmented

मरुत्त उवाच यावत् तपेत् सहस्रांशुः तिष्ठेरन् च अपि पर्वताः तावल् लोकान् न लभेयम् त्यजेयम् संगतम् यदि

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यावत् यावत् pos=i
तपेत् तप् pos=v,p=3,n=s,l=vidhilin
सहस्रांशुः सहस्रांशु pos=n,g=m,c=1,n=s
तिष्ठेरन् स्था pos=v,p=3,n=p,l=vidhilin
pos=i
अपि अपि pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
तावल् तावत् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
लभेयम् लभ् pos=v,p=1,n=s,l=vidhilin
त्यजेयम् त्यज् pos=v,p=1,n=s,l=vidhilin
संगतम् संगत pos=n,g=n,c=2,n=s
यदि यदि pos=i