Original

स्थैर्यमत्र कथं ते स्यात्स त्वं निःसंशयं कुरु ।कुपितस्त्वां न हीदानीं भस्म कुर्यां सबान्धवम् ॥ २१ ॥

Segmented

स्थैर्यम् अत्र कथम् ते स्यात् स त्वम् निःसंशयम् कुरु कुपितः त्वा न हि इदानीम् भस्म कुर्याम् स बान्धवम्

Analysis

Word Lemma Parse
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
कथम् कथम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
हि हि pos=i
इदानीम् इदानीम् pos=i
भस्म भस्मन् pos=n,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
pos=i
बान्धवम् बान्धव pos=n,g=m,c=2,n=s