Original

याज्यमानं मया हि त्वां बृहस्पतिपुरंदरौ ।द्विषेतां समभिक्रुद्धावेतदेकं समर्थय ॥ २० ॥

Segmented

याज्यमानम् मया हि त्वाम् बृहस्पति-पुरन्दरौ द्विषेताम् समभिक्रुद्धौ एतत् एकम् समर्थय

Analysis

Word Lemma Parse
याज्यमानम् याजय् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
बृहस्पति बृहस्पति pos=n,comp=y
पुरन्दरौ पुरंदर pos=n,g=m,c=1,n=d
द्विषेताम् द्विष् pos=v,p=3,n=d,l=vidhilin
समभिक्रुद्धौ समभिक्रुध् pos=va,g=m,c=1,n=d,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
समर्थय समर्थय् pos=v,p=2,n=s,l=lot