Original

सत्यं ते ब्रुवतः सर्वे संपत्स्यन्ते मनोरथाः ।मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति ॥ २ ॥

Segmented

सत्यम् ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः मिथ्या तु ब्रुवतो मूर्धा सप्तधा ते फलिष्यति

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्पत्स्यन्ते सम्पद् pos=v,p=3,n=p,l=lrt
मनोरथाः मनोरथ pos=n,g=m,c=1,n=p
मिथ्या मिथ्या pos=i
तु तु pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
सप्तधा सप्तधा pos=i
ते त्वद् pos=n,g=,c=6,n=s
फलिष्यति फल् pos=v,p=3,n=s,l=lrt