Original

न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् ।प्रत्याख्यातो हि तेनास्मि तथानपकृते सति ॥ १८ ॥

Segmented

न हि मे वर्तते बुद्धिः गन्तुम् ब्रह्मन् बृहस्पतिम् प्रत्याख्यातो हि तेन अस्मि तथा अनपकृते सति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
गन्तुम् गम् pos=vi
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
प्रत्याख्यातो प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
अनपकृते अनपकृत pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part