Original

स मामभिगतं प्रेम्णा याज्यवन्न बुभूषति ।देवराजमुपाश्रित्य तद्विद्धि मुनिपुंगव ॥ १६ ॥

Segmented

स माम् अभिगतम् प्रेम्णा याज्य-वत् न बुभूषति देवराजम् उपाश्रित्य तद् विद्धि मुनि-पुंगवैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिगतम् अभिगम् pos=va,g=m,c=2,n=s,f=part
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
याज्य याज्य pos=n,comp=y
वत् वत् pos=i
pos=i
बुभूषति बुभूष् pos=v,p=3,n=s,l=lat
देवराजम् देवराज pos=n,g=m,c=2,n=s
उपाश्रित्य उपाश्रि pos=vi
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s