Original

स्पर्धते च मया विप्र सदा वै स हि पार्थिवः ।एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलवृत्रहा ॥ १५ ॥

Segmented

स्पर्धते च मया विप्र सदा वै स हि पार्थिवः एवम् अस्तु इति च अपि उक्तवान् भ्रात्रा ते बल-वृत्र-हा

Analysis

Word Lemma Parse
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
pos=i
मया मद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सदा सदा pos=i
वै वै pos=i
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s