Original

अमरं याज्यमासाद्य मामृषे मा स्म मानुषम् ।याजयेथा मरुत्तं त्वं मर्त्यधर्माणमातुरम् ॥ १४ ॥

Segmented

अमरम् याज्यम् आसाद्य माम् ऋषे मा स्म मानुषम् याजयेथा मरुत्तम् त्वम् मर्त्य-धर्माणम् आतुरम्

Analysis

Word Lemma Parse
अमरम् अमर pos=n,g=m,c=2,n=s
याज्यम् याज्य pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
माम् मद् pos=n,g=,c=2,n=s
ऋषे ऋषि pos=n,g=m,c=8,n=s
मा मा pos=i
स्म स्म pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s
याजयेथा याजय् pos=v,p=2,n=s,l=vidhilin
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
धर्माणम् धर्मन् pos=n,g=m,c=2,n=s
आतुरम् आतुर pos=a,g=m,c=2,n=s