Original

मरुत्त उवाच ।बृहस्पतिं गतः पूर्वमहं संवर्त तच्छृणु ।न मां कामयते याज्यमसौ वासववारितः ॥ १३ ॥

Segmented

मरुत्त उवाच बृहस्पतिम् गतः पूर्वम् अहम् संवर्त तत् शृणु न माम् कामयते याज्यम् असौ वासव-वारितः

Analysis

Word Lemma Parse
मरुत्त मरुत्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
संवर्त संवर्त pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
माम् मद् pos=n,g=,c=2,n=s
कामयते कामय् pos=v,p=3,n=s,l=lat
याज्यम् याज्य pos=n,g=m,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
वारितः वारय् pos=va,g=m,c=1,n=s,f=part