Original

गृहं स्वं चैव याज्याश्च सर्वा गृह्याश्च देवताः ।पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥ १० ॥

Segmented

गृहम् स्वम् च एव याज्याः च सर्वा गृह्याः च देवताः पूर्वजेन मे आक्षिप्तम् शरीरम् वर्जितम् तु इदम्

Analysis

Word Lemma Parse
गृहम् गृह pos=n,g=n,c=1,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
याज्याः याज्य pos=n,g=m,c=1,n=p
pos=i
सर्वा सर्व pos=n,g=f,c=1,n=p
गृह्याः गृह्य pos=a,g=f,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
पूर्वजेन पूर्वज pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
आक्षिप्तम् आक्षिप् pos=va,g=n,c=1,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s