Original

संवर्त उवाच ।कथमस्मि त्वया ज्ञातः केन वा कथितोऽस्मि ते ।एतदाचक्ष्व मे तत्त्वमिच्छसे चेत्प्रियं मम ॥ १ ॥

Segmented

संवर्त उवाच कथम् अस्मि त्वया ज्ञातः केन वा कथितो ऽस्मि ते एतद् आचक्ष्व मे तत्त्वम् इच्छसे चेत् प्रियम् मम

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
ज्ञातः ज्ञा pos=va,g=m,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
वा वा pos=i
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
इच्छसे इष् pos=v,p=2,n=s,l=lat
चेत् चेद् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s