Original

तथान्ये वृष्णिशार्दूला नाम चास्याकरोत्प्रभुः ।पितुस्तव महाराज सत्यसंधो जनार्दनः ॥ ९ ॥

Segmented

तथा अन्ये वृष्णि-शार्दूलाः नाम च अस्य अकरोत् प्रभुः पितुः ते महा-राज सत्य-संधः जनार्दनः

Analysis

Word Lemma Parse
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
शार्दूलाः शार्दूल pos=n,g=m,c=1,n=p
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s