Original

उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् ।अभ्यवादयत प्रीता सह पुत्रेण भारत ।ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ॥ ८ ॥

Segmented

उत्थाय तु यथाकालम् उत्तरा यदुनन्दनम् अभ्यवादयत प्रीता सह पुत्रेण भारत ततस् तस्यै ददौ प्रीतो बहु-रत्नम् विशेषतः

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
तु तु pos=i
यथाकालम् यथाकालम् pos=i
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
यदुनन्दनम् यदुनन्दन pos=n,g=m,c=2,n=s
अभ्यवादयत अभिवादय् pos=v,p=3,n=s,l=lan
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
तस्यै तद् pos=n,g=f,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
विशेषतः विशेषतः pos=i