Original

तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः ।सूतमागधसंघाश्चाप्यस्तुवन्वै जनार्दनम् ।कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ॥ ७ ॥

Segmented

तत्र मल्ला नटा झल्ला ग्रन्थिकाः सौखशायिकाः सूत-मागध-संघाः च अपि अस्तुवन् वै जनार्दनम् कुरु-वंशः ते आख्याभिः आशीर्भिः भरत-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मल्ला मल्ल pos=n,g=m,c=1,n=p
नटा नट pos=n,g=m,c=1,n=p
झल्ला झल्ल pos=n,g=m,c=1,n=p
ग्रन्थिकाः ग्रन्थिक pos=n,g=m,c=1,n=p
सौखशायिकाः सौखशायिक pos=n,g=m,c=1,n=p
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
वै वै pos=i
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आख्याभिः आख्या pos=n,g=f,c=3,n=p
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s