Original

कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा ।स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥ ६ ॥

Segmented

कुन्ती द्रुपद-पुत्री च सुभद्रा च उत्तरा तथा स्त्रियः च अन्याः नृ-सिंहानाम् बभूवुः हृष्ट-मानसाः

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
तथा तथा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
नृ नृ pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
हृष्ट हृष् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p