Original

ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् ।स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ॥ ५ ॥

Segmented

ततस् ताः मुदिताः सर्वाः प्रशशंसुः जनार्दनम् स्त्रियो भरत-सिंहानाम् नावम् लब्ध्वा इव पारगाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
मुदिताः मुद् pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
नावम् नौ pos=n,g=,c=2,n=s
लब्ध्वा लभ् pos=vi
इव इव pos=i
पारगाः पारग pos=a,g=m,c=1,n=p