Original

बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः ।ब्राह्मणान्वाचयामासुर्गोविन्दस्य च शासनात् ॥ ४ ॥

Segmented

बभूवुः मुदिता राजन् ततस् ताः भरत-स्त्रियः ब्राह्मणान् वाचयामासुः गोविन्दस्य च शासनात्

Analysis

Word Lemma Parse
बभूवुः भू pos=v,p=3,n=p,l=lit
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
भरत भरत pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वाचयामासुः वाचय् pos=v,p=3,n=p,l=lit
गोविन्दस्य गोविन्द pos=n,g=m,c=6,n=s
pos=i
शासनात् शासन pos=n,g=n,c=5,n=s