Original

तदस्त्रं ज्वलितं चापि पितामहमगात्तदा ।ततः प्राणान्पुनर्लेभे पिता तव जनेश्वर ।व्यचेष्टत च बालोऽसौ यथोत्साहं यथाबलम् ॥ ३ ॥

Segmented

तद् अस्त्रम् ज्वलितम् च अपि पितामहम् अगात् तदा ततः प्राणान् पुनः लेभे पिता तव जनेश्वर व्यचेष्टत च बालो ऽसौ यथोत्साहम् यथाबलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
ज्वलितम् ज्वल् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
अगात् गा pos=v,p=3,n=s,l=lun
तदा तदा pos=i
ततः ततस् pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
पिता पितृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
व्यचेष्टत विचेष्ट् pos=v,p=3,n=s,l=lan
pos=i
बालो बाल pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
यथाबलम् यथाबलम् pos=i