Original

अघोषयत्तदा चापि पुरुषो राजधूर्गतः ।सर्वरात्रिविहारोऽद्य रत्नाभरणलक्षणः ॥ २० ॥

Segmented

अघोषयत् तदा च अपि पुरुषो राज-धूर्गतः सर्व-रात्रि-विहारः ऽद्य रत्न-आभरण-लक्षणः

Analysis

Word Lemma Parse
अघोषयत् घोषय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
pos=i
अपि अपि pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
धूर्गतः धूर्गत pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
रात्रि रात्रि pos=n,comp=y
विहारः विहार pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
रत्न रत्न pos=n,comp=y
आभरण आभरण pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s