Original

ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् ।अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥ २ ॥

Segmented

ततो रक्षांसि सर्वाणि नेशुः त्यक्त्वा गृहम् तु तत् अन्तरिक्षे च वाग् आसीत् साधु केशव साधु इति

Analysis

Word Lemma Parse
ततो ततस् pos=i
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
नेशुः नश् pos=v,p=3,n=p,l=lit
त्यक्त्वा त्यज् pos=vi
गृहम् गृह pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
साधु साधु pos=a,g=n,c=1,n=s
केशव केशव pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i