Original

पताका धूयमानाश्च श्वसता मातरिश्वना ।अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥ १९ ॥

Segmented

पताका धू च श्वसता मातरिश्वना अदर्शयन्न् इव तदा कुरून् वै दक्षिण-उत्तरान्

Analysis

Word Lemma Parse
पताका पताका pos=n,g=f,c=1,n=p
धू धू pos=va,g=f,c=1,n=p,f=part
pos=i
श्वसता श्वस् pos=va,g=m,c=3,n=s,f=part
मातरिश्वना मातरिश्वन् pos=n,g=m,c=3,n=s
अदर्शयन्न् दर्शय् pos=v,p=3,n=p,l=lan
इव इव pos=i
तदा तदा pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
वै वै pos=i
दक्षिण दक्षिण pos=a,comp=y
उत्तरान् उत्तर pos=a,g=m,c=2,n=p