Original

बन्दिभिश्च नरै राजन्स्त्रीसहायैः सहस्रशः ।तत्र तत्र विविक्तेषु समन्तादुपशोभितम् ॥ १८ ॥

Segmented

बन्दिभिः च नरै राजन् स्त्री-सहायैः सहस्रशः तत्र तत्र विविक्तेषु समन्ताद् उपशोभितम्

Analysis

Word Lemma Parse
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
pos=i
नरै नर pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
सहायैः सहाय pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i
तत्र तत्र pos=i
तत्र तत्र pos=i
विविक्तेषु विविक्त pos=n,g=n,c=7,n=p
समन्ताद् समन्तात् pos=i
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part