Original

नर्तकैश्चापि नृत्यद्भिर्गायनानां च निस्वनैः ।आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥ १७ ॥

Segmented

नर्तकैः च अपि नृत्यद्भिः गायनानाम् च निस्वनैः आसीद् वैश्रवणस्य इव निवासः तत् पुरम् तदा

Analysis

Word Lemma Parse
नर्तकैः नर्तक pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
नृत्यद्भिः नृत् pos=va,g=m,c=3,n=p,f=part
गायनानाम् गायन pos=n,g=m,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
इव इव pos=i
निवासः निवास pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
तदा तदा pos=i