Original

राजमार्गाश्च तत्रासन्सुमनोभिरलंकृताः ।शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥ १६ ॥

Segmented

राजमार्गाः च तत्र आसन् सुमनोभिः अलंकृताः शुशुभे तत् पुरम् च अपि समुद्र-ओघ-निभ-स्वनम्

Analysis

Word Lemma Parse
राजमार्गाः राजमार्ग pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
समुद्र समुद्र pos=n,comp=y
ओघ ओघ pos=n,comp=y
निभ निभ pos=a,comp=y
स्वनम् स्वन pos=n,g=n,c=1,n=s