Original

देवतायतनानां च पूजा बहुविधास्तथा ।संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥ १५ ॥

Segmented

देवतायतनानाम् च पूजा बहुविधाः तथा संदिदेश अथ विदुरः पाण्डु-पुत्र-प्रिय-ईप्सया

Analysis

Word Lemma Parse
देवतायतनानाम् देवतायतन pos=n,g=n,c=6,n=p
pos=i
पूजा पूजा pos=n,g=f,c=2,n=p
बहुविधाः बहुविध pos=a,g=f,c=2,n=p
तथा तथा pos=i
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
विदुरः विदुर pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s