Original

तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुंगवाः ।अलंचक्रुश्च माल्यौघैः पुरुषा नागसाह्वयम् ॥ १३ ॥

Segmented

तान् समीप-गतान् श्रुत्वा निर्ययुः वृष्णि-पुंगवाः अलंचक्रुः च माल्य-ओघैः पुरुषा नागसाह्वयम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समीप समीप pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
वृष्णि वृष्णि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
अलंचक्रुः अलंकृ pos=v,p=3,n=p,l=lit
pos=i
माल्य माल्य pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s