Original

मासजातस्तु ते वीर पिता भवति भारत ।अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥ १२ ॥

Segmented

मास-जातः तु ते वीर पिता भवति भारत अथ आजग्मुः सु बहुलम् रत्नम् आदाय पाण्डवाः

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
जातः जन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
वीर वीर pos=n,g=m,c=8,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
अथ अथ pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
सु सु pos=i
बहुलम् बहुल pos=a,g=n,c=2,n=s
रत्नम् रत्न pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p