Original

परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥ १० ॥

Segmented

परिक्षीणे कुले यस्मात् जातः ऽयम् अभिमन्यु-जः परिक्षिद् इति नाम अस्य भवतु इति अब्रवीत् तदा

Analysis

Word Lemma Parse
परिक्षीणे परिक्षि pos=va,g=n,c=7,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
यस्मात् यद् pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अभिमन्यु अभिमन्यु pos=n,comp=y
जः pos=a,g=m,c=1,n=s
परिक्षिद् परिक्षित् pos=n,g=m,c=1,n=s
इति इति pos=i
नाम नामन् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तदा तदा pos=i