Original

वैशंपायन उवाच ।ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।तदा तद्वेश्म ते पित्रा तेजसाभिविदीपितम् ॥ १ ॥

Segmented

वैशंपायन उवाच ब्रह्मास्त्रम् तु यदा राजन् कृष्णेन प्रतिसंहृतम् तदा तद् वेश्म ते पित्रा तेजसा अभिविदीपितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=1,n=s
तु तु pos=i
यदा यदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
प्रतिसंहृतम् प्रतिसंहृ pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i
तद् तद् pos=n,g=n,c=1,n=s
वेश्म वेश्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
अभिविदीपितम् अभिविदीपय् pos=va,g=n,c=1,n=s,f=part