Original

याहं त्वया विहीनाद्य पत्या पुत्रेण चैव ह ।मर्तव्ये सति जीवामि हतस्वस्तिरकिंचना ॥ ८ ॥

Segmented

या अहम् त्वया विहीना अद्य पत्या पुत्रेण च एव ह मर्तव्ये सति जीवामि हत-स्वस्तिः अकिंचना

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
विहीना विहा pos=va,g=f,c=1,n=s,f=part
अद्य अद्य pos=i
पत्या पति pos=n,g=,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i
मर्तव्ये मृ pos=va,g=n,c=7,n=s,f=krtya
सति अस् pos=va,g=n,c=7,n=s,f=part
जीवामि जीव् pos=v,p=1,n=s,l=lat
हत हन् pos=va,comp=y,f=part
स्वस्तिः स्वस्ति pos=n,g=f,c=1,n=s
अकिंचना अकिञ्चन pos=a,g=f,c=1,n=s