Original

पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव ।दुर्मरं प्राणिनां वीर काले प्राप्ते कथंचन ॥ ७ ॥

Segmented

पुत्र गत्वा मम वचो ब्रूयाः त्वम् पितरम् तव दुर्मरम् प्राणिनाम् वीर काले प्राप्ते कथंचन

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=8,n=s
गत्वा गम् pos=vi
मम मद् pos=n,g=,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुर्मरम् दुर्मर pos=n,g=n,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
वीर वीर pos=n,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
कथंचन कथंचन pos=i