Original

धर्मज्ञस्य सुतः संस्त्वमधर्ममवबुध्यसे ।यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम् ॥ ६ ॥

Segmented

धर्म-ज्ञस्य सुतः सन् त्वम् अधर्मम् अवबुध्यसे यः त्वम् वृष्णि-प्रवीरस्य कुरुषे न अभिवादनम्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरस्य प्रवीर pos=n,g=m,c=6,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
pos=i
अभिवादनम् अभिवादन pos=n,g=n,c=2,n=s