Original

प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ ।अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत् ॥ ५ ॥

Segmented

प्रतिलभ्य तु सा संज्ञाम् उत्तरा भरत-ऋषभ अङ्कम् आरोप्य तम् पुत्रम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan