Original

सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता ।कश्मलाभिहता वीर वैराटी त्वभवत्तदा ॥ ४ ॥

Segmented

सा मुहूर्तम् च राज-इन्द्र पुत्र-शोक-अभिपीडिता कश्मल-अभिहता वीर वैराटी तु अभवत् तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिपीडिता अभिपीडय् pos=va,g=f,c=1,n=s,f=part
कश्मल कश्मल pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
वैराटी वैराटी pos=n,g=f,c=1,n=s
तु तु pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i