Original

इत्युक्तो वासुदेवेन स बालो भरतर्षभ ।शनैः शनैर्महाराज प्रास्पन्दत सचेतनः ॥ २४ ॥

Segmented

इति उक्तवान् वासुदेवेन स बालो भरत-ऋषभ शनैः शनैः महा-राज प्रास्पन्दत स चेतनः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
बालो बाल pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शनैः शनैस् pos=i
शनैः शनैस् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रास्पन्दत प्रस्पन्द् pos=v,p=3,n=s,l=lan
pos=i
चेतनः चेतना pos=n,g=m,c=1,n=s